B 380-28 Śrāddhapaddhati

Manuscript culture infobox

Filmed in: B 380/28
Title: Śrāddhapaddhati
Dimensions: 20.2 x 8.2 cm x 38 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. B 380-28

Inventory No. 68176

Title Śrāddhapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 20.2 x 8.2 cm

Binding Hole(s)

Folios 38

Lines per Folio 18

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1817

Manuscript Features

Excerpts

Beginning

ya namas tubhyaṃ narakādhipataye namaḥ || hāṭakeśvarāya atra gandhādi ||


++vāsanamaṇḍaladvayake || 3 || +lālapatekaṃ kotheṃ lāye || vaṃcitaṃ || kākabalipiṇḍāsanaṃ mayā


diyate (!) || yuvinaṃ || svānabalipiṇḍāsanaṃ mayā diyate (!) || madhye || amukat(!) pretapiṇḍāsanaṃ


mayā diyate (!) || piṇḍapātra āsanaṃ mayā dīyate || kākabalivākya ||


yamosi yamadūtosi vātyasosi (!) mahāmune |


saptajanmakṛtaṃ pāpaṃ baliṃ gṛhṇanti vāyasā ||


(kā)kabalipiṇḍaṃ mayā dīyate || (exp. 3A)


End

tato īśāne caruprāsaṃ dadyāt || ttao pūṣāhomaṃ kṛtvā || siṃne pucarayāṭaḍāyakaṃ maṃṭe


pipātasyaṃ ḍoye || mantra || oṃ pūṣāgā anvetu na pūṣā rakṣatu sarvvataḥ | pūṣāvāja guṃ sanotu na


svāhā || amukagotra amukanāmne asau svargāya lokāya svāhā || … (exp. 21B9–17)



«Colophons»x


Microfilm Details

Reel No. B 380/28

Date of Filming 18-12-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-09-2011

Bibliography